यथा निर्देशम् शुद्धम् धातुरूपाणि इति चिह्नेन् चिह्नीकुरुत ।
प्र१६. पठिष्यति ________ पठिष्यन्ति
पठिष्यत:
पठिष्यत्

यथा निर्देशम् शुद्धम् धातुरूपाणि इति चिह्नेन् चिह्नीकुरुत ।
प्र१६. पठिष्यति ________ पठिष्यन्ति
पठिष्यत:
पठिष्यत्
प्र१७. पठिष्यसि __________ पठिष्यथ
पठिष्यत:
पठिष्यथः
प्र१८. ________ पठिष्याव: पठिष्याम:
पठिष्यामि
पठिष्यमः
प्र१९. गच्छति _______ गच्छन्ति
गच्छत
गच्छतः
प्र२० गच्छसि गच्छथः __________
गच्छथ
गच्छथः​

About the author
Autumn

1 thought on “यथा निर्देशम् शुद्धम् धातुरूपाणि इति चिह्नेन् चिह्नीकुरुत ।<br />प्र१६. पठिष्यति ________ पठिष्यन्ति<br />पठिष्यत:<br />पठिष्यत्<b”

Leave a Reply to Ruby Cancel reply