प्र.5 वाक्यस्य परिवर्तनं करोतु –
उदाहरणम् अहं वदामि । भवान् वदति।
(अ) अहं खादामि
(ब) अहं गच्छामि।
(स) अहं क्री

प्र.5 वाक्यस्य परिवर्तनं करोतु –
उदाहरणम् अहं वदामि । भवान् वदति।
(अ) अहं खादामि
(ब) अहं गच्छामि।
(स) अहं क्रीड़ामि।
(द) अहं नमामि।
(इ) अहं पतामि।​

About the author
Amelia

2 thoughts on “प्र.5 वाक्यस्य परिवर्तनं करोतु –<br />उदाहरणम् अहं वदामि । भवान् वदति।<br />(अ) अहं खादामि<br />(ब) अहं गच्छामि।<br />(स) अहं क्री”

Leave a Comment